śrī guruvugāru paṭhiṁcē prārdhanā ślōkamulu ISO1519

śrī guruvugāru paṭhiṁcē prārdhanā ślōkamulu


aṁtarāyatimirōpaśāṁtayē
śāṁtapāvanamaciṁtya vaibhavaṁ
taṁ naraṁ vapuṣikuṁjaraṁ mukhē
manmahē kimapi tuṁdilaṁ mahaḥ

vimalapaṭī kamalakuṭī
pustaka rudrākṣa śasta hasta puṭī
kāmākṣi pakṣmalākṣi kalita
vipaṁci vibhāsi vairiṁci

śāradā śāradāṁbhōja vadanā* vadanāṁbujē
sarvadā, sarvadāsmākaṁ sannidhi sannidhiṁ kriyāt

śaraṇaṁ karavāṇi śarmadaṁ tē caraṇaṁ vāṇi! carācarōpajīvyaṁ |
karuṇāmaśr̥ṇaiḥ kaṭākṣapātaiḥ *kuru māmaṁba kr̥tārtha sārthavāhaṁ

vāgardhāviva saṁpruktau vāgardha pratipattayē
jagataḥ pitarau vaṁdē pārvatīparamēśvarau

guravē sarvalōkānāṁ
bhiṣajē bhavarōgiṇāṁ
nidhayē sarva vidyānāṁ
dakṣiṇāmūrtayēnamaḥ

nārāyaṇa samāraṁbhāṁ
vyāsa śaṁkara madhyamāṁ
asmadācārya paryaṁtāṁ
vaṁdē guru paraṁparāṁ

nārayaṇa namaskr̥tya
naraṁcaiva narōttamaṁ
dēvīṁ sarasvatīṁ vyāsaṁ
tatō jayamudīrayēt

Comments