vināyaka vratakalpamu (ganesh chaturthi) English

This vinayaka vrata katha is written to help people with no ability to read Telugu script to perform puja with no loss of phonetics. Thanks to greater India research institute , Melbourne for helping me to present this puja vidhanaM
śrīrastu
śrī vighnēśvarāya namaḥ

vināyaka vratakalpamu

ślō|| śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam,
       prasanna vadanaṁ dhyāyē tsarvavighnōpaśāṁtayē.

ślō|| apavitraḥ pavitrōvā sarvāvasthāṁgatōpinā yaḥ smarēdvai virūpākṣaṁsa bāhyābhyaṁtaraśśuciḥ  sumukhaścaika daṁtaśca kapilō gajakarṇakaḥ



ślō|| laṁbōdaraśca vikaṭō vighnarājō vināyakaḥ
dhūmakētu rgaṇādhyakṣaḥ phālacaṁdrō gajānanaḥ
vakratuṁḍa śśūrpakarṇō hēraṁbhaḥ skaṁdhapūrvajaḥ
ṣōḍaśaitāni nāmani yaḥpaṭhēcchr̥ṇuyādapi.
vidyāraṁbhē vivāhēca pravēśē nirgamē tathā,
saṁgrāmē sarvakārēṣu vighnastasya najāyatē

ācamanaṁ:

ōṁ kēśavāya svāhāḥ
nārāyaṇāya svāhāḥ
mādhavāya svāhāḥ
(ani mūḍusārlu cētilō nīru vēsukoni trāgavalenu)

gōviṁdāya namaḥ
viṣṇavē namaḥ
madhusūdanāya namaḥ
trivikramāya namaḥ
vāmanāya namaḥ
śrīdharāya namaḥ
hr̥ṣīkēśāya namaḥ
padmanābhāya namaḥ
dāmōdarāya namaḥ
saṁkarṣaṇāya namaḥ
vāsudēvāya namaḥ
pradyumnāya namaḥ
aniruddāya namaḥ
puruṣōttamāya namaḥ
adhōkṣajāya namaḥ
nārasiṁhāya namaḥ
acyutāya namaḥ
upēṁdrāya namaḥ
harayē namaḥ
śrī kr̥ṣṇāya namaḥ
śrīkr̥ṣṇa parabrahmaṇē namaḥ
bhūtōccāṭana: (kriṁdi vidhamugā caduvutū akṣatalu venuka vēsukonavalenu.)
ślō: uttiṣṭaṁtu bhūtapiśācā: ētē bhūmi bhārakā: ētāṣāmavirōdhēnabrahmakarma samārabhē

prāṇāyāmaṁ (mūḍu sārlu lōpaliki gāli pīlci nemmadigā vadalaḍaṁ)

ōṁ bhūḥ | ōṁ bhuvaḥ | ōg suvaḥ | ōṁ mahāḥ | ōṁ janaḥ | ōṁ tapaḥ | ōg satyaṁ |
ōṁ tatsaviturvarēṇyaṁ bhargōdēvasya dhīmahi dhiyōyōnaḥ pracōdayāt ||

||ōmā pōjyōtīrasōmr̥taṁ brahmabhūrbhuvassuvarōm||

saṁkalpamu:
śubhatithau śōbhanamuhūrtē adyabrahmaṇaḥ dvitīyaparārthē śvēta varāhakalpē vaivasvatamanvaṁtarē kaliyugē prathamapādē jaṁbūdvīpē bharata varṣē bharatakhaṁḍē asmin vartamānē vyāvahārika prabhavādi ṣaṣṭī saṁvatsarāṇāṁ madhyē...........saṁvatsarē dakṣiṇāyanē varṣartau bhādrapadamāsē śuklapakṣē caturthyāṁ....... vāsarayuktāyāṁ..... śubhanakṣatra............śubhayōga............śubhakaraṇa ēvaṁguṇa viśēṣaṇa viśiṣṭāyāṁ asyāṁ śubhatithau mama dharmārtha kāmamōkṣa caturvidha phala puruṣārthasiddhyarthaṁ, puttrapauttrābhivr̥ddhyarthaṁ,sarvābhīṣṭa sidhyarthaṁ, siddhivināyaka prītyarthaṁ dhyānāvāhanādi ṣoḍaśōpacāra pujāṁ kariṣyē.


atha ṣōḍaśōpacāra pūjā
bhavasaṁcita pāpaugha vidhvaṁsana vicakṣaṇaṁ,
vighnāṁdhakārabhāsvaṁtaṁ vighnarāja mahaṁbhajē.
ēkadaṁtaṁ śūrpakarṇaṁ gajavaktraṁ caturbhujaṁ,

pāśāṁkuśa dharaṁ dēvaṁ dhyāyē tsiddhivināyakaṁ.

uttamaṁ gaṇanāthasya vrataṁ saṁpatkaraṁ śubhaṁ,

bhaktābhīṣṭapradaṁ tasmāt dhyāyēttaṁ vighnanāyakam.
dhāyēdgajānanaṁ dēvaṁ taptakāṁcana sannibhaṁ,
caturbhujaṁ mahākāyaṁ sarvābharaṇabhūṣitaṁ.
      śrī mahāgaṇādhipatayē namaḥ dhyāyāmi

atrāgaccha jagadvaṁdya surarājārcitēśvara,

anāthanātha sarvajña gaurīgarbhasamudbhava
 śrī mahāgaṇādhipatayē namaḥ āvahayāmi

mauktikaiḥ puṣyarāgaiśca nānāratnairvirājitaṁ,

ratna siṁhāsanaṁ cāru prītyarthaṁ pratigr̥hyatāṁ.
 śrī mahagaṇādhipatayē namaḥ āsanaṁ samarpayāmi.

gaurīputra namastēstu śaṁkarapriyanaṁdana,

gr̥hāṇārghyaṁ mayādattaṁ gaṁdhapuṣpākṣatairyutaṁ.
śrī mahagaṇādhipatayē namaḥ  ārghyaṁ samarpayāmi.

gajavaktra namastēstu  sarvābhīṣṭapradāyaka,

bhaktyā pādyaṁ mayādattaṁ gr̥hāṇa dviradānana
 śrī mahagaṇādhipatayē namaḥ pādyaṁ samarpayāmi.

anāthanātha sarvajña gīrvāṇaparipūjita,

gr̥hāṇācamanaṁ dēva tubhyaṁ dattaṁ mayā prabhō.
śrī mahagaṇādhipatayē namaḥ  ācamanīyaṁ samarpayāmi.

dadhikṣīrasamāyuktaṁ mathvājyēna samanvitaṁ,

madhuparkaṁ gr̥hāṇēdaṁ gajavaktra namōstutē.
śrī mahagaṇādhipatayē namaḥ madhuparkaṁ samarpayāmi.

snānaṁpaṁcāmr̥tairdēva gr̥hāṇa gaṇanāyaka,

anāthanātha sarvajña gīrvāṇagaṇapūjita.
śrī mahagaṇādhipatayē namaḥ paṁcāmr̥tasnānaṁ samarpayāmi.

gaṁgādisarvatīrthēbhya āhr̥tai ramalairjalaiḥ,

snānaṁ kariṣyē bhagava nnumāputra namōstutē.

śrī mahagaṇādhipatayē namaḥ śuddhōdakasnānaṁ samarpayāmi.

raktavastradvayaṁ cāru dēvayōgyaṁ ca maṁgaḷaṁ,

śubhapradaṁ gr̥hāṇa tvaṁ laṁbōdara haratmaja
śrī mahagaṇādhipatayē namaḥ vastrayugmaṁ samarpayāmi.

rājitaṁ brahmasūtraṁ kāṁcanaṁcōttarīyakaṁ,

gr̥hāṇa sarvadharmajña bhaktānā miṣṭadāyaka.
śrī mahagaṇādhipatayē namaḥ yajñōpavītaṁ samarpayāmi.

caṁdanāgarukarpūra kastūrī kuṁkumānvitaṁ,

vilēpanaṁ suraśrēṣṭa prītyarthaṁ pratigr̥hyatām.
śrī mahagaṇādhipatayē namaḥ gaṁdhān samarpayāmi.

akṣatān davaḷān divyān śālīyāṁ staṁḍulān śubhān,

gr̥hāṇa paramānaṁda śambhuputra namōstutē.
śrī mahagaṇādhipatayē namaḥ akṣatān samarpayāmi.

sugaṁdhāni supuṣpāṇi jājikuṁdamukhānica,

ēkaviśaṁtipatrāṇi saṁgr̥hāṇa namōstutē.
śrī mahagaṇādhipatayē namaḥ puṣpāṇi samarpayāmi.

atha aṁga pūja(prati nāmaniki muṁdu ōṁ ceppavalenu)

ōṁ gaṇēśāya namaḥ         pādau      pūjayāmi
ēkadaṁtāya namaḥ    jānunī   pūjayāmi
vighnarājāya namaḥ  jaṁghē    pūjayāmi
ākhuvāhanāya namaḥ  ūrū    pūjayāmi
hēraṁbāya namaḥ        kaṭiṁ pūjayāmi
laṁbōdarāya namaḥ     udaraṁ pūjayāmi
gaṇanāthāya namaḥ        nābhiṁ pūjayāmi
gaṇēśāya namaḥ             hr̥dayaṁ pūjayāmi
sthūlakaṁṭhaya namaḥ     kaṁṭhaṁ pūjayāmi
skaṁdhāgrajāya namaḥ  skaṁdhau pūjayāmi
pāśahastāya namaḥ      hastau pūjayāmi
gajavaktrāya namaḥ       vaktraṁ pūjayāmi
vighnahaṁtrē namaḥ    nētraṁ pūjayāmi
śūrpakarṇāya namaḥ     karṇau pūjayāmi
phālacaṁdrāya namaḥ    lalāṭaṁ pūjayāmi
sarvēśvarāya namaḥ      śiraḥ pūjayāmi
vighnarājāya namaḥ    sarvāṇyaṁgāni pūjayāmi

atha ēkaviṁśati (21) patra pūjā (prati nāmaniki muṁdu ōṁ ceppavalenu)


ōṁ sumukhāya namaḥ   mācīpatraṁ pūjayāmi

gaṇādhipāya namaḥ  br̥hatīpatraṁ pūjayāmi
umāputrāya namaḥ  bilvapatraṁ pūjayāmi
gajānanāya namaḥ   dūrvāyugmaṁ pūjayāmi
harasūnavē namaḥ  duttūrapatraṁ pūjayāmi
laṁbōdarāya namaḥ  badarīpatraṁ pūjayāmi
guhāgrajāya namaḥ  apāmārgapatraṁ pūjayāmi
gajakarṇāya namaḥ  tulasīpatraṁ pūjayāmi
ēkadaṁtāya namaḥ  cūtapatraṁ pūjayāmi
vikaṭāya namaḥ    karavīrapatraṁ pūjayāmi
bhinnadaṁtāya namaḥ  viṣṇukrāṁtapatraṁ pūjayāmi
vaṭavē namaḥ dāḍimīpatraṁ pūjayāmi
sarvēśvarāya namaḥ dēvadārupatraṁ pūjayāmi
phālacaṁdrāya namaḥ  maruvakapatraṁ pūjayāmi
hēraṁbāya namaḥ  siṁdhuvārapatraṁ pūjayāmi
śūrpakarṇāya namaḥ jājipatraṁ pūjayāmi
surāgrajāya namaḥ gaṁḍakī patraṁ pūjayāmi
ibhavaktraya namaḥ śamīpatraṁ  pūjayāmi
vināyakāya namaḥ aśvattha patraṁ pūjayāmi
surasēvitāya namaḥ arjuna patraṁ pūjayāmi
kapilāya namaḥ arkapatraṁ pūjayāmi

śrī gaṇēśvarāyanamaḥ ēkaviṁśatipatrāṇi pūjayāmi


athāṣṭhōttara śata(108) nāma pūjā (prati nāmaniki muṁdu ōṁ ceppavalenu)


ōṁ gajānanāya namaḥ

gaṇādhyakṣāya namaḥ
vighnarājāya namaḥ
vināyakāya namaḥ
dvaimāturāya namaḥ
dvimukhāya namaḥ
surārighnāya namaḥ
mahāgaṇapatayē namaḥ
mānyāya namaḥ
mahākālāya namaḥ 10
mahābalāya namaḥ
hēraṁbāya namaḥ
laṁbajaṭharāya namaḥ
hrasvagrīvāya namaḥ
mahaudarāya namaḥ
madōtkaṭāya namaḥ
mahāvīrāya namaḥ
maṁttriṇē namaḥ
maṁgaḷasvarūpāya namaḥ
pramathāya namaḥ 20
prathamāya namaḥ
prājñāya namaḥ
ōṁ vighnakartrē namaḥ
vighnahaṁtrē namaḥ
viśvanētrē namaḥ
virāṭpatayē namaḥ
śrīpatayē namaḥ
vākpatayē namaḥ
śr̥ṁgāriṇē namaḥ
ōṁ pramukhāya namaḥ 30
sumukhāya namaḥ
kr̥tinē namaḥ
supradīpāya namaḥ
sukhanidhayē namaḥ
surādhyakṣāya namaḥ
balōtthitāya namaḥ
bhavātmajāya namaḥ
purāṇapuruṣāya namaḥ
pūṣṇē namaḥ
puṣkarōkṣiptavāriṇē namaḥ 40
agragaṇyāya namaḥ
agrapūjāya namaḥ
agragāminē namaḥ
nētrakr̥tē namaḥ
ōṁ cāmīkaraprabhāya namaḥ
sarvāya namaḥ
sarvōpanyāsāya namaḥ
sarvakartrē namaḥ
sarvanētrē namaḥ
sarvasiddhipradāya namaḥ 50
sarvasiddhayē namaḥ
paṁcahastāya namaḥ
pārvatīnaṁdanāya namaḥ
prabhavē namaḥ
kumāraguravē namaḥ
akṣōbhyāya namaḥ
kuṁjarāsurabhaṁjanāya namaḥ
pramōdāya namaḥ
āśritavatsalāya namaḥ

śivapriyāya namaḥ 60
śīghrakāriṇē namaḥ
śāśvatāya namaḥ
bhavāya namaḥ
brahmacāriṇē namaḥ
brahmarūpiṇē namaḥ
brahmavidyāvibhavē namaḥ
jiṣṇavē namaḥ
viṣṇupriyāya namaḥ
bhakta jīvitāya namaḥ
jitamanmathāya namaḥ 70
aiśvaryakāraṇāya namaḥ
jyāyasē namaḥ
yakṣakinnarasēvitāyanamaḥ
ōṁ gaṁgāsutāya namaḥ
gaṇādhīśāya namaḥ
gaṁbhīraninadāya namaḥ
vaṭavē namaḥ
abhīṣṭavaradāya namaḥ
jyōtiṣē namaḥ
bhaktanidhayē namaḥ 80
bhāvagamyāya namaḥ
maṁgaḷapradāya namaḥ
avyaktāya namaḥ
mōdakapriyāya namaḥ
kāṁtimatē namaḥ
dhr̥timatē namaḥ
kāminē namaḥ
kapitthaphalapriyāya namaḥ
aprākr̥taparākramāya namaḥ
satyadharmiṇē namaḥ  90
śakyai namaḥ
sarasāṁbunidhayē namaḥ
mahēśāya namaḥ
divyāṁgāya namaḥ
maṇikiṁkiṇīmēghalāya namaḥ
samastadēvatāmūrtayē namaḥ
sahiṣṇavē namaḥ
satatōtdhitāya namaḥ
vighātakāriṇē namaḥ
viśvagdr̥śē namaḥ 100
viśvarakṣākr̥tē namaḥ
kalyāṇaguravē namaḥ
unmattavēṣāya namaḥ
varajitē namaḥ
samasta jagadādhārāya namaḥ
ōṁ sarvaiśvaryapradāya namaḥ
ākrāṁtacidacitrpabhavē namaḥ
śrī vighnēśvarāya namaḥ 108

 śrī varasiddhi vināyakāya namaḥ

aṣṭōttara śatanāmapūjāṁ samarpayāmi.
daśāṁgaṁ guggulōpētaṁ sugaṁdhaṁ sumanōharaṁ,
umāsutaṁ namastubhyaṁ gr̥hāṇa varadhō bhava.
dhūpa māghrāpayāmi.

pādyaṁtrivartisaṁyuktaṁ vahninā dyōtitaṁ mayā,
gr̥hāṇa maṁgaḷaṁ dīpaṁ mīśaputra namōstutē.
dīpaṁ darśayāmi.

sugandhān  sukr̥tāṁścaiva mōdakān ghr̥tapācitān
naivēdyaṁ gr̥hyatāṁ dēva caṇamudgaiḥ prakalpitān.


bhakṣyaṁ bhōjyaṁca lēhyaṁca  cōṣyaṁ pānīyamēvaca,
idaṁ gr̥hāṇa naivēdyaṁ mayādattaṁ vināyaka.
naivēdyaṁ samarpayāmi.

saccidānaṁda vighnēśa puṣkalāni dhanānica,
bhūmyāṁ sthitāni bhagavan svīkuruṣva vināyaka.
suvarṇa puṣpaṁ samarpayāmi.

pūgīphala samāyuktaṁ nāgavallī daḷairyutaṁ,
karpūracūrṇa saṁyuktaṁ tāṁbūlaṁ pratigr̥hyatāṁ.
tāṁbūlaṁ samarpayāmi.

samaghr̥tavarti sahasraiśca karpūraśakalai  ssathā,
nīrājanaṁ mayādattaṁ gr̥ hāṇa varadō bhava.
nīrājanaṁ samarpayāmi.
śrī vināyaka vrata katha
gaṇapati jananamu
sūtamaharṣi śaunakādi munulaku iṭlu ceppenu| gajamukhuḍayina asuruḍokaḍu tana tapassucē śaṁkaruni meppiṁci kōrarāni varamu kōrināḍu| tananu evarū vadhiṁcajālani śaktini, śivuḍu tana udaramunaṁdē nivasiṁcavalenani kōrināḍu| ā prakāramu śivuḍu ataḍi kukṣiyaṁdu baṁdī ayināḍu| ataḍu ajēyuḍaināḍu|

bhartaku kaligina ī sthiti pārvatī dēviki cālā duḥkhahētuvainadi, jagattuku śaṁkaruḍu lēnisthitiyadi, jaganmātayagu pārvati bhartanu viḍipiṁcu upāyamunakai viṣṇuvu narthiṁcinadi, viṣṇuvu gaṁgiredduvāni vēṣamu dhariṁcinādu| naṁdīśvaruni gaṁgireddugā veṁṭa tīsukoni veḷlināḍu| gaṁgireddunāḍiṁci gajamukhāsuruni meppiṁcāḍu gajamukhāsuruḍu ānaṁdaṁtō "ēmi kāvalayunō kōrukō" annāḍu| viṣṇudēvuni vyūhamu phaliṁcinadi, nī udaramaṁdunna śivuni korakai ī naṁdīśvaruḍu vaccāḍu| śivuni naṁdīśvaruni vaśamu cēyumannāḍu| gajamukhāsuruniki śrīhari vyūhamarthamayiṁdi| tanaku aṁtyakālamu dāpuriṁcinadani gurtiṁcāḍu| ayinā māṭa tappuṭa kudaradu| kukṣiyaṁdunna śivuni uddēśiṁci "prabhū śrīhari prabhāvamuna nā jīvitamu mugiyucunnadi| nā yanaṁtaraṁ nā śirassu trilōkapūjitamagunaṭlu, nā carmamunu niraṁtaramu nīvu dhariṁcunaṭlu anugrahiṁcavalasiṁdi" ani prārthiṁci tana śarīramunu naṁdīśvaruni vaśamu cēśāḍu| naṁdīśvaruḍu yudaramunu cīlci śivuniki aṁduṁḍi vimukti kalgiṁcāḍu| śivuḍu gajamukhāsuruni śiramunu, carmamunu tīsukoni svasthānōnmukhuḍaināḍu|

akkaḍa pārvati bharta rāka guriṁci vini paramānaṁdamutō bhartaku svāgatamu palukuṭakai sannāhamaṁdunnadi| tanalō tānu ullasistū, snānālaṁkāramula prayatnamulō tanakai uṁcina nalugupiṁḍitō ā ullāsamutō paradhyānamugā oka pratimanu cēsinadi| adi cūḍamuccaṭaina bāluḍugā kanipiṁcinadi| dānikī prāṇapratiṣṭha cēyavalenanipiṁcinadi| aṁtaku pūrvamē āme tana taṁḍriyagu parvata rāju dvārā gaṇēśa maṁtramunu poṁdinadi, ā maṁtramutō ā pratimaku prāṇa pratiṣṭha cēsinadi| ā divyasuṁdara bāluni vākiṭanuṁci, tana panulakai lōniki veḷḷiṁdi|

śivuḍu tirigi vaccāḍu, vākiṭa unna bāluḍu atanini abhyaṁtaramaṁdiramu lōniki pōnivvaka niluvariṁcāḍu. tana maṁdiramuna tanakē aṭakāyiṁpā! śivuḍu raudramutō ā bāluni śiracchēdamu cēsi lōnikēgināḍu|

jarigina dānini vini pārvati vilapiṁciṁdi| śivuḍu ciṁtiṁci veṁṭanē tana vaddanunna gajamukhāsuruni śiramunu ā bāluni moṁḍemunaku atiki ā śiramunaku śāśvatatvamunu, trilōkapūjanīyatanu kaligiṁcāḍu| gaṇēśuḍu gajānaniḍai śivapārvatula muddulapaṭṭiyaināḍu| vigatajīvuḍaina gajamukhāsuruḍu aniṁdyuḍai mūṣika rūpamuna vināyakuni vāhanamai śāśvtatasthānamunu poṁdāḍu. gaṇapatini muṁdu pūjiṁcāli:

gaṇēśuḍu agrapūjanīyuḍu
ādi dēvuḍu vighnēśvaruḍu kāni prakr̥ta gajānanamūrti māṭa ēmiṭi? ī gajānanuniki ā sthānamu kalugavalasi uṁdi| śivuni reṁḍava kumāruḍaina kumārasvāmi tanaku ā sthānamunu kōrinādu| śivuḍu iruvurikī pōṭī peṭṭināḍu| "mīlō evaru mullōkamulalōni pavitranadī snānālu cēsi muṁdugā nāvaddaku vaccedarō vāriki ī ādhipatyamu labhistuṁdannāḍu| kumārasvāmi vēgamugā suluvugā sāgi veḷḷināḍu| gajānanuḍumigilipōyināḍu| trilōkamula pavitra nadī snāna phaladāyakamagu upāyamarthiṁcāḍu| vināyakuni buddhi sūkṣmataku murisipōyina paramaśivuḍu aṭṭi phaladāyakamagu nārāyaṇa maṁtramunu anugrahiṁcāḍu| nāramulu anagā jalamulu, jalamunniyu nārāyaṇuni ādhīnālu| anagā ā maṁtra ādhīnamulu, maṁtra prabhāvamu cēta pratī tīrthasnānamaṁdunu kumāra svāmi kannāmuṁdē vināyakuḍu pratyakṣamu kājoccāḍu| vināyakunikē ādhipatyamu labhiṁcinadi|

caṁdruni parihāsaṁ
gaṇēśuḍu jñānasvarūpi, agrapūjanīyuḍu, jagadvaṁdyuḍū| ī viṣayamunu vismariṁcina caṁdruḍu vināyakuni viṁtarūpamunaku viragabaḍi navvāḍu|

(caṁdruḍumanassuku saṁkētamu) phalitamugā lōkamunaku caṁdruḍananu saraṇīyuḍaināḍu| ātani mānyata naśiṁciṁdi| niṁdyuḍayināḍu| ātaḍipaṭla lōkamu vimukhata vahiṁcāli| anagā atanini cūḍarādu cūcina yeḍala ajñānamutō niṁdyuḍayinaṭlē, lōkulu kūḍā ajñānulu niṁdyulu avutāru| niṁdalaku guriyagutāru|

caṁdruniki kaligina śāpamu lōkamunaku kūḍā śāpamainadi. lōkulu caṁdruni cūḍakuṁḍuṭeṭlu? nīlāpaniṁdala madhya savyamugā sāguṭa eṭlu? caṁdruḍu jarigina porapāṭuku paścāttāpamu ceṁdāḍu. lōkulunu ī śāpamu nuṁḍi vimuktikai gaṇapatidēvuni arthiṁcāru. karuṇāmayuḍagu ā dēvuḍu vimuktikai upāyamu sūciṁcāḍu. bādhrapada śuddha cavitināḍu tana pūjacēsi tana kathanu ceppukoni akṣatalu śiramuna dhariṁcina yeḍala niṣkaḷaṁka jīvitamulu sādhyamagunani anugrahiṁcāḍu.

idi ellariki vidhiyani vakkāṇiṁcabaḍiṁdi. dīnilō ēmarupāṭu eṁtaṭivāriki ayinā tagadani śyamaṁtakamaṇyupākhyānamu dvārā mariṁta spaṣṭamu cēyabaḍiṁdi.

śyamaṁtakōpākhyānamu
caṁdra darśanaṁ nīlāpaniṁda: okānoka vināyaka caturthi saṁdarbhamuna śrī kr̥ṣṇaparamātma pālalō caṁdrabiṁbamunu cūcuṭa saṁbhaviṁciṁdi. dāni duṣphalitamu āyanaku tappalēdu. satrājittu anu nātaḍu sūryōpāsanacē śyamaṁtakamanu maṇini saṁpādiṁcāḍu. dinamunaku enimidi bāruvula baṁgāramu nīyagala maṇiyadi. aṁtaṭi śaktivaṁtamaina maṇi paripālakuni vadda uṁḍadaginadani dharmajñuḍagu śrīkr̥ṣṇuḍu bhāviṁcāḍu. ā viṣayamu satrājittunaku sūciṁcāḍu. ataniki ā sūcana ruciṁcalēdu.

anaṁtaramu satrājittu tammuḍagu prasēnuḍu vilāsamugā ā maṇini dhariṁcivēṭakai aḍaviki veḷḷināḍu. adi ātaniki nāśanahētuvainadi. ā maṇini cūci māṁsakhaṁḍamani bhramiṁcina siṁhamokaṭi ataḍini veṁṭāḍi caṁpi maṇini nōṭakaracukoni pōyiṁdi.

nijamu teliyani satrājittu maṇi pralōbhamutō śrīkr̥ṣṇuḍē tana tammuni caṁpi apahariṁcāḍani anumāniṁci niṁdapālu cēsāḍu.

ā niṁda bāpukonuṭa śrīkr̥ṣṇuniki āvaśyakamainadi.

aḍavilō anvēṣaṇa sāgiṁcāḍu. okacōṭa prasēnuni kaḷēbaramu kanipiṁciṁdi. acaṭa kanipiṁcina siṁhapu kālijāḍala veṁṭa sāgi veḷḷāḍu. oka pradēśamuna siṁhamu, bhallūkaṁ pōrāḍina jāḍalu kanipiṁcāyi. śrīkr̥ṣṇuḍu bhallūkapu kālijāḍala veṁṭa veḷḷāḍu. avi oka guhalōki veḷḷāyi. guhalō oka bāluniki unna ūyala toṭṭiki maṇi vēlāḍagaṭṭabaḍi uṁdi. śrīkr̥ṣṇuḍu ā maṇini aṁdukunnāḍu. iṁtalō bhayaṁkaramugā aracucu oka bhallūkaṁ atanipai baḍiṁdi. bhīkara samaraṁ sāgiṁdi oka dinamu kādu, reṁḍu dinamulu kādu, iruvadi enimidi dinamulu. kramaṁgā ā bhallūkamunaku śakti kṣīṇiṁcajocciṁdi.



adi sāmānya bhallūkamu kādu. mahābhaktuḍu śaktivaṁtuḍaina jāṁbavaṁtuḍu. rāmāyaṇa kālamunāṭi ā jāṁbavaṁtuḍu karmabaṁdhamulu viḍivaḍaka niliciyunnāḍu. ajēyuḍātaḍu. evarivallanu ataḍu kṣīṇabaluḍagu praśnēlēdu. okka śrīrāmacaṁdruni vallanē adi sādhyamu. ī viṣayamu telisina jāṁbavaṁtuḍu tānu inni dinamulu pōrāḍutunnadi śrīrāmacaṁdrunitōnēnani gurtiṁci stōtramu cēyanāraṁbhiṁcāḍu.

adi trētāyugapu gātha. idi dvāparayugamu. ā yavatāramulō jāṁbavaṁtuni sēvalaku meccina śrīrāmacaṁdruḍu oka varamu kōrukommanagā avivēkamutō jāṁbavaṁtuḍu svayamugā śrīrāmacaṁdrunitō dvaṁdva yuddhamunu kōrināḍu. adi śrīrāmakāryamu gādu kānaappuḍu neravēralēdu. avivēkamutō ataḍu kōrina kōrika jāṁbavaṁtunaku dīrghakāla karmabaṁdhamayinadi. ippuḍu karma paripakvamayinadi. nēḍī rūpamuna ā dvaṁdva yuddhamu saṁghaṭillinadi. avivēkamu vaidolaginadi. ahaṁbhāvamu naśiṁciṁdi. śarīramu śithilamayiṁdi. jīvitēccha naśiṁciṁdi. śrīkr̥ṣṇaparamātma rūpamuna tananu anugrahiṁca vaccinadi ā śrīrāmacaṁdra prabhuvēnani grahiṁci praṇamilli ā maṇini, ā maṇītō pāṭu tana kumārte jāṁbavatini appagiṁci karmabaṁdha vimukti poṁdāḍu jāṁbavaṁtuḍu.

śrīkr̥ṣṇuḍu maṇini tīsukuni nagaramunaku veḷḷi purajanulanu rāviṁci jarigina yadārthamunu vivariṁci niṁdabāpukunnāḍu. nijamu telisina satrājittu kūḍā paścāttāpamu ceṁdi maṇini tana kumārteyagu satyabhāmanu śrīkr̥ṣṇunakicci vivāhamu cēśāḍu. dharmajñuḍagu śrīkr̥ṣṇuḍu maṇini nirākariṁci satyabhāmanu svīkariṁcāḍu.

vināyaka vratamu cēyaka caṁdrabiṁbamunu cūcuṭa valana jarugu viparītamunu svayamugā anubhaciṁcina śrīkr̥ṣṇaparamātma lōkula yeḍala paramadayāḷuvai bādhrapada śuddha cavitināḍu vināyakuni yathāśakti pūjiṁci ī śyamaṁtakamaṇi kathanu anagā aṁdali hitabōdhanu ceppukoni, gaṇēśatatvamu paṭla bhakti vinayamulatō śiramuna akṣiṁtalu dhariṁcina yeḍala nāḍu caṁdradarśanamu cēsinanu niṣkāraṇa niṁdā bhayamuṁḍadani lōkulaku varamu iccāḍu. adi modalu manaku śyamaṁtakamaṇi gāthanu vinuṭa sāṁpradāyamayinadi.

pūjacēsi kathanaṁtayu vinu avakāśamu lēnivāru... siṁha prasēnamavadhīt– siṁhō jāṁbavatā hatāḥ iti bālaka mārōdaḥ tava hyēṣaśyamaṁtakaḥ

siṁhamu prasēnuni caṁpinadi. ā siṁhamunu jāṁbavaṁtuḍu caṁpenu. kanuka ō biḍḍā ēḍuvaku. ī śyamaṁtakamu nīdē anu arthamu gala pai ślōkamunainā paṭhiṁcuṭa dvārā ā viṣayamu smariṁcadagiyunnadani ceppabaḍiṁdi. idi jāṁbavaṁtuni guhalō ūyalalōni biḍḍanu lāliṁcutū pāḍina pāṭa ani ceppabaḍiṁdi.

sarvējanāḥ sukhinō bhavaṁtu.

Note: There may be mistakes and omissions, please comment and we will rectify. Vinayaka vrata katha has been taken from https://te.wikipedia.org/wiki/వినాయక_వ్రత_కల్ప_విధానము

DOWNLOAD PDF file from here https://drive.google.com/open?id=0BznwkoIa_BxBUkt0aFZIWVFwRkk

Comments